Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ऊर्ध्वमुख

ऊर्ध्वमुख /ūrdhva-mukha/ bah. с поднятым кверху лицом

Adj., m./n./f.

m.sg.du.pl.
Nom.ūrdhvamukhaḥūrdhvamukhauūrdhvamukhāḥ
Gen.ūrdhvamukhasyaūrdhvamukhayoḥūrdhvamukhānām
Dat.ūrdhvamukhāyaūrdhvamukhābhyāmūrdhvamukhebhyaḥ
Instr.ūrdhvamukhenaūrdhvamukhābhyāmūrdhvamukhaiḥ
Acc.ūrdhvamukhamūrdhvamukhauūrdhvamukhān
Abl.ūrdhvamukhātūrdhvamukhābhyāmūrdhvamukhebhyaḥ
Loc.ūrdhvamukheūrdhvamukhayoḥūrdhvamukheṣu
Voc.ūrdhvamukhaūrdhvamukhauūrdhvamukhāḥ


f.sg.du.pl.
Nom.ūrdhvamukhāūrdhvamukheūrdhvamukhāḥ
Gen.ūrdhvamukhāyāḥūrdhvamukhayoḥūrdhvamukhānām
Dat.ūrdhvamukhāyaiūrdhvamukhābhyāmūrdhvamukhābhyaḥ
Instr.ūrdhvamukhayāūrdhvamukhābhyāmūrdhvamukhābhiḥ
Acc.ūrdhvamukhāmūrdhvamukheūrdhvamukhāḥ
Abl.ūrdhvamukhāyāḥūrdhvamukhābhyāmūrdhvamukhābhyaḥ
Loc.ūrdhvamukhāyāmūrdhvamukhayoḥūrdhvamukhāsu
Voc.ūrdhvamukheūrdhvamukheūrdhvamukhāḥ


n.sg.du.pl.
Nom.ūrdhvamukhamūrdhvamukheūrdhvamukhāni
Gen.ūrdhvamukhasyaūrdhvamukhayoḥūrdhvamukhānām
Dat.ūrdhvamukhāyaūrdhvamukhābhyāmūrdhvamukhebhyaḥ
Instr.ūrdhvamukhenaūrdhvamukhābhyāmūrdhvamukhaiḥ
Acc.ūrdhvamukhamūrdhvamukheūrdhvamukhāni
Abl.ūrdhvamukhātūrdhvamukhābhyāmūrdhvamukhebhyaḥ
Loc.ūrdhvamukheūrdhvamukhayoḥūrdhvamukheṣu
Voc.ūrdhvamukhaūrdhvamukheūrdhvamukhāni





Monier-Williams Sanskrit-English Dictionary

  ऊर्ध्वमुख [ ūrdhvamukha ] [ ūrdhvá-mukha ] m. f. n. having the mouth or opening turned upwards , turned upwards Lit. Kum. Lit. Ragh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,