Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नैष्ठिक

नैष्ठिक /naiṣṭhika/
1) завершающий
2) последний, конечный
3) определённый, установленный
4) знакомый с чем-л. (—о )

Adj., m./n./f.

m.sg.du.pl.
Nom.naiṣṭhikaḥnaiṣṭhikaunaiṣṭhikāḥ
Gen.naiṣṭhikasyanaiṣṭhikayoḥnaiṣṭhikānām
Dat.naiṣṭhikāyanaiṣṭhikābhyāmnaiṣṭhikebhyaḥ
Instr.naiṣṭhikenanaiṣṭhikābhyāmnaiṣṭhikaiḥ
Acc.naiṣṭhikamnaiṣṭhikaunaiṣṭhikān
Abl.naiṣṭhikātnaiṣṭhikābhyāmnaiṣṭhikebhyaḥ
Loc.naiṣṭhikenaiṣṭhikayoḥnaiṣṭhikeṣu
Voc.naiṣṭhikanaiṣṭhikaunaiṣṭhikāḥ


f.sg.du.pl.
Nom.naiṣṭhikīnaiṣṭhikyaunaiṣṭhikyaḥ
Gen.naiṣṭhikyāḥnaiṣṭhikyoḥnaiṣṭhikīnām
Dat.naiṣṭhikyainaiṣṭhikībhyāmnaiṣṭhikībhyaḥ
Instr.naiṣṭhikyānaiṣṭhikībhyāmnaiṣṭhikībhiḥ
Acc.naiṣṭhikīmnaiṣṭhikyaunaiṣṭhikīḥ
Abl.naiṣṭhikyāḥnaiṣṭhikībhyāmnaiṣṭhikībhyaḥ
Loc.naiṣṭhikyāmnaiṣṭhikyoḥnaiṣṭhikīṣu
Voc.naiṣṭhikinaiṣṭhikyaunaiṣṭhikyaḥ


n.sg.du.pl.
Nom.naiṣṭhikamnaiṣṭhikenaiṣṭhikāni
Gen.naiṣṭhikasyanaiṣṭhikayoḥnaiṣṭhikānām
Dat.naiṣṭhikāyanaiṣṭhikābhyāmnaiṣṭhikebhyaḥ
Instr.naiṣṭhikenanaiṣṭhikābhyāmnaiṣṭhikaiḥ
Acc.naiṣṭhikamnaiṣṭhikenaiṣṭhikāni
Abl.naiṣṭhikātnaiṣṭhikābhyāmnaiṣṭhikebhyaḥ
Loc.naiṣṭhikenaiṣṭhikayoḥnaiṣṭhikeṣu
Voc.naiṣṭhikanaiṣṭhikenaiṣṭhikāni





Monier-Williams Sanskrit-English Dictionary
---

  नैष्ठिक [ naiṣṭhika ] [ nai-ṣṭhika ] m. f. n. ( or [ naiḥ- ] ; see 2. [ ni-ṣṭhā ] ) forming the end , final , last Lit. MBh. Lit. Hariv. Lit. Ragh.

   definitive , fixed , firm Lit. MBh. Lit. R. Lit. Yājñ.

   highest , perfect , complete Lit. MBh. Lit. Kāv. Lit. Pur. ( [ -sundara ] mfn. perfectly beautiful Lit. Kum. v , 62)

   completely versed in or familiar with (comp.) Lit. Var.

   belonging to the character or office of a perpetual student Lit. W.

   [ naiṣṭhika ] m. a perpetual religious student or Brāhman who observes the vow of chastity Lit. Rājat. Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,