Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रवस्य

श्रवस्य II /śravasya/
1.
1) алчущий славы
2) быстрый
3) пылкий
2. n. славное деяние

Adj., m./n./f.

m.sg.du.pl.
Nom.śravasyaḥśravasyauśravasyāḥ
Gen.śravasyasyaśravasyayoḥśravasyānām
Dat.śravasyāyaśravasyābhyāmśravasyebhyaḥ
Instr.śravasyenaśravasyābhyāmśravasyaiḥ
Acc.śravasyamśravasyauśravasyān
Abl.śravasyātśravasyābhyāmśravasyebhyaḥ
Loc.śravasyeśravasyayoḥśravasyeṣu
Voc.śravasyaśravasyauśravasyāḥ


f.sg.du.pl.
Nom.śravasyāśravasyeśravasyāḥ
Gen.śravasyāyāḥśravasyayoḥśravasyānām
Dat.śravasyāyaiśravasyābhyāmśravasyābhyaḥ
Instr.śravasyayāśravasyābhyāmśravasyābhiḥ
Acc.śravasyāmśravasyeśravasyāḥ
Abl.śravasyāyāḥśravasyābhyāmśravasyābhyaḥ
Loc.śravasyāyāmśravasyayoḥśravasyāsu
Voc.śravasyeśravasyeśravasyāḥ


n.sg.du.pl.
Nom.śravasyamśravasyeśravasyāni
Gen.śravasyasyaśravasyayoḥśravasyānām
Dat.śravasyāyaśravasyābhyāmśravasyebhyaḥ
Instr.śravasyenaśravasyābhyāmśravasyaiḥ
Acc.śravasyamśravasyeśravasyāni
Abl.śravasyātśravasyābhyāmśravasyebhyaḥ
Loc.śravasyeśravasyayoḥśravasyeṣu
Voc.śravasyaśravasyeśravasyāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śravasyamśravasyeśravasyāni
Gen.śravasyasyaśravasyayoḥśravasyānām
Dat.śravasyāyaśravasyābhyāmśravasyebhyaḥ
Instr.śravasyenaśravasyābhyāmśravasyaiḥ
Acc.śravasyamśravasyeśravasyāni
Abl.śravasyātśravasyābhyāmśravasyebhyaḥ
Loc.śravasyeśravasyayoḥśravasyeṣu
Voc.śravasyaśravasyeśravasyāni



Monier-Williams Sanskrit-English Dictionary
---

 श्रवस्य [ śravasya ] [ śravasyá ]4 m. f. n. swift , rapid Lit. RV.


---

---

 श्रवस्य [ śravasya ] [ śravasyá ]2 n. fame , glory , renown Lit. RV.

  a glorious deed Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,