Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुमित

सुमित /su-mita/
1) хорошо измеренный
2) хорошо укреплённый

Adj., m./n./f.

m.sg.du.pl.
Nom.sumitaḥsumitausumitāḥ
Gen.sumitasyasumitayoḥsumitānām
Dat.sumitāyasumitābhyāmsumitebhyaḥ
Instr.sumitenasumitābhyāmsumitaiḥ
Acc.sumitamsumitausumitān
Abl.sumitātsumitābhyāmsumitebhyaḥ
Loc.sumitesumitayoḥsumiteṣu
Voc.sumitasumitausumitāḥ


f.sg.du.pl.
Nom.sumitāsumitesumitāḥ
Gen.sumitāyāḥsumitayoḥsumitānām
Dat.sumitāyaisumitābhyāmsumitābhyaḥ
Instr.sumitayāsumitābhyāmsumitābhiḥ
Acc.sumitāmsumitesumitāḥ
Abl.sumitāyāḥsumitābhyāmsumitābhyaḥ
Loc.sumitāyāmsumitayoḥsumitāsu
Voc.sumitesumitesumitāḥ


n.sg.du.pl.
Nom.sumitamsumitesumitāni
Gen.sumitasyasumitayoḥsumitānām
Dat.sumitāyasumitābhyāmsumitebhyaḥ
Instr.sumitenasumitābhyāmsumitaiḥ
Acc.sumitamsumitesumitāni
Abl.sumitātsumitābhyāmsumitebhyaḥ
Loc.sumitesumitayoḥsumiteṣu
Voc.sumitasumitesumitāni





Monier-Williams Sanskrit-English Dictionary
---

  सुमित [ sumita ] [ su-mita ] ( [ sú- ] ) m. f. n. (√ 3. [ ] ) well measured out Lit. RV. 2.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,