Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनङ्ग

अनङ्ग /anaṅga/
1. бестелесный
2. m. nom. pr. эпитет Камы; см. काम् 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.anaṅgaḥanaṅgauanaṅgāḥ
Gen.anaṅgasyaanaṅgayoḥanaṅgānām
Dat.anaṅgāyaanaṅgābhyāmanaṅgebhyaḥ
Instr.anaṅgenaanaṅgābhyāmanaṅgaiḥ
Acc.anaṅgamanaṅgauanaṅgān
Abl.anaṅgātanaṅgābhyāmanaṅgebhyaḥ
Loc.anaṅgeanaṅgayoḥanaṅgeṣu
Voc.anaṅgaanaṅgauanaṅgāḥ


f.sg.du.pl.
Nom.anaṅgāanaṅgeanaṅgāḥ
Gen.anaṅgāyāḥanaṅgayoḥanaṅgānām
Dat.anaṅgāyaianaṅgābhyāmanaṅgābhyaḥ
Instr.anaṅgayāanaṅgābhyāmanaṅgābhiḥ
Acc.anaṅgāmanaṅgeanaṅgāḥ
Abl.anaṅgāyāḥanaṅgābhyāmanaṅgābhyaḥ
Loc.anaṅgāyāmanaṅgayoḥanaṅgāsu
Voc.anaṅgeanaṅgeanaṅgāḥ


n.sg.du.pl.
Nom.anaṅgamanaṅgeanaṅgāni
Gen.anaṅgasyaanaṅgayoḥanaṅgānām
Dat.anaṅgāyaanaṅgābhyāmanaṅgebhyaḥ
Instr.anaṅgenaanaṅgābhyāmanaṅgaiḥ
Acc.anaṅgamanaṅgeanaṅgāni
Abl.anaṅgātanaṅgābhyāmanaṅgebhyaḥ
Loc.anaṅgeanaṅgayoḥanaṅgeṣu
Voc.anaṅgaanaṅgeanaṅgāni




существительное, м.р.

sg.du.pl.
Nom.anaṅgaḥanaṅgauanaṅgāḥ
Gen.anaṅgasyaanaṅgayoḥanaṅgānām
Dat.anaṅgāyaanaṅgābhyāmanaṅgebhyaḥ
Instr.anaṅgenaanaṅgābhyāmanaṅgaiḥ
Acc.anaṅgamanaṅgauanaṅgān
Abl.anaṅgātanaṅgābhyāmanaṅgebhyaḥ
Loc.anaṅgeanaṅgayoḥanaṅgeṣu
Voc.anaṅgaanaṅgauanaṅgāḥ



Monier-Williams Sanskrit-English Dictionary

अनङ्ग [ anaṅga ] [ an-aṅgá ] m. f. n. bodiless , incorporeal

[ anaṅga m. N. of Kāma (god of love , so called because he was made bodiless by a flash from the eye of Śiva , for having attempted to disturb his life of austerity by filling him with love for Pārvatī)

n. the ether , air , sky Lit. L.

the mind Lit. L.

that which is not the aṅga.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,