Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वीरहन्

वीरहन् /vīra-han/ убивающий героев

Adj., m./n./f.

m.sg.du.pl.
Nom.vīrahāvīrahaṇauvīrahaṇaḥ
Gen.vīraghnaḥvīraghnoḥvīraghnām
Dat.vīraghnevīrahabhyāmvīrahabhyaḥ
Instr.vīraghnāvīrahabhyāmvīrahabhiḥ
Acc.vīrahaṇamvīrahaṇauvīraghnaḥ
Abl.vīraghnaḥvīrahabhyāmvīrahabhyaḥ
Loc.vīrahaṇi, vīraghnivīraghnoḥvīrahasu
Voc.vīrahanvīrahaṇauvīrahaṇaḥ


f.sg.du.pl.
Nom.vīraghnīvīraghnyauvīraghnyaḥ
Gen.vīraghnyāḥvīraghnyoḥvīraghnīnām
Dat.vīraghnyaivīraghnībhyāmvīraghnībhyaḥ
Instr.vīraghnyāvīraghnībhyāmvīraghnībhiḥ
Acc.vīraghnīmvīraghnyauvīraghnīḥ
Abl.vīraghnyāḥvīraghnībhyāmvīraghnībhyaḥ
Loc.vīraghnyāmvīraghnyoḥvīraghnīṣu
Voc.vīraghnivīraghnyauvīraghnyaḥ


n.sg.du.pl.
Nom.vīrahaḥvīrahṇī, vīrahaṇīvīrahāṇi
Gen.vīrahṇaḥvīrahṇoḥvīrahṇām
Dat.vīrahṇevīrahobhyāmvīrahobhyaḥ
Instr.vīrahṇāvīrahobhyāmvīrahobhiḥ
Acc.vīrahaḥvīrahṇī, vīrahaṇīvīrahāṇi
Abl.vīrahṇaḥvīrahobhyāmvīrahobhyaḥ
Loc.vīrahṇi, vīrahaṇivīrahṇoḥvīrahaḥsu
Voc.vīrahaḥvīrahṇī, vīrahaṇīvīrahāṇi





Monier-Williams Sanskrit-English Dictionary

---

  वीरहन् [ vīrahan ] [ vīrá-hán ] m. f. n. slaying men or enemies Lit. TS. Lit. Br. Lit. MBh. Lit. R.

   [ vīrahan ] m. destroyer of sacrificial fire , a Brāhman who has suffered his sacred domestic fire to become extinct (either from carelessness , impiety , or absence) Lit. Vas.

   N. of Vishṇu Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,