Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मृताङ्ग

मृताङ्ग /mṛtāṅga/ (/mṛta + aṅga/) m. мертвец

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mṛtāṅgammṛtāṅgemṛtāṅgāni
Gen.mṛtāṅgasyamṛtāṅgayoḥmṛtāṅgānām
Dat.mṛtāṅgāyamṛtāṅgābhyāmmṛtāṅgebhyaḥ
Instr.mṛtāṅgenamṛtāṅgābhyāmmṛtāṅgaiḥ
Acc.mṛtāṅgammṛtāṅgemṛtāṅgāni
Abl.mṛtāṅgātmṛtāṅgābhyāmmṛtāṅgebhyaḥ
Loc.mṛtāṅgemṛtāṅgayoḥmṛtāṅgeṣu
Voc.mṛtāṅgamṛtāṅgemṛtāṅgāni



Monier-Williams Sanskrit-English Dictionary

  मृताङ्ग [ mṛtāṅga ] [ mṛtāṅga n. a dead body ( [ °ga-lagna ] , prob. n. the clothing of a dead body) Lit. Yājñ.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,