Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संदृब्ध

संदृब्ध /saṅdṛbdha/ (pp. от संदर्भ् ) сплетённый; связанный

Adj., m./n./f.

m.sg.du.pl.
Nom.sandṛbdhaḥsandṛbdhausandṛbdhāḥ
Gen.sandṛbdhasyasandṛbdhayoḥsandṛbdhānām
Dat.sandṛbdhāyasandṛbdhābhyāmsandṛbdhebhyaḥ
Instr.sandṛbdhenasandṛbdhābhyāmsandṛbdhaiḥ
Acc.sandṛbdhamsandṛbdhausandṛbdhān
Abl.sandṛbdhātsandṛbdhābhyāmsandṛbdhebhyaḥ
Loc.sandṛbdhesandṛbdhayoḥsandṛbdheṣu
Voc.sandṛbdhasandṛbdhausandṛbdhāḥ


f.sg.du.pl.
Nom.sandṛbdhāsandṛbdhesandṛbdhāḥ
Gen.sandṛbdhāyāḥsandṛbdhayoḥsandṛbdhānām
Dat.sandṛbdhāyaisandṛbdhābhyāmsandṛbdhābhyaḥ
Instr.sandṛbdhayāsandṛbdhābhyāmsandṛbdhābhiḥ
Acc.sandṛbdhāmsandṛbdhesandṛbdhāḥ
Abl.sandṛbdhāyāḥsandṛbdhābhyāmsandṛbdhābhyaḥ
Loc.sandṛbdhāyāmsandṛbdhayoḥsandṛbdhāsu
Voc.sandṛbdhesandṛbdhesandṛbdhāḥ


n.sg.du.pl.
Nom.sandṛbdhamsandṛbdhesandṛbdhāni
Gen.sandṛbdhasyasandṛbdhayoḥsandṛbdhānām
Dat.sandṛbdhāyasandṛbdhābhyāmsandṛbdhebhyaḥ
Instr.sandṛbdhenasandṛbdhābhyāmsandṛbdhaiḥ
Acc.sandṛbdhamsandṛbdhesandṛbdhāni
Abl.sandṛbdhātsandṛbdhābhyāmsandṛbdhebhyaḥ
Loc.sandṛbdhesandṛbdhayoḥsandṛbdheṣu
Voc.sandṛbdhasandṛbdhesandṛbdhāni





Monier-Williams Sanskrit-English Dictionary
---

 संदृब्ध [ saṃdṛbdha ] [ sáṃ-dṛbdha ] m. f. n. strung together , interwoven , bound or collected into a tuft or bunch Lit. ŚBr.

  arranged , composed Lit. Naish.

  corroborated , confirmed ( [ -tva ] n. ) Lit. Śaṃk.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,