Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वरण

स्वरण /svaraṇa/ звучный

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


Adj., m./n./f.

m.sg.du.pl.
Nom.svaraṇaḥ, svaraṇaḥsvaraṇau, svaraṇausvaraṇāḥ, svaraṇāḥ
Gen.svaraṇasya, svaraṇasyasvaraṇayoḥ, svaraṇayoḥsvaraṇānām, svaraṇānām
Dat.svaraṇāya, svaraṇāyasvaraṇābhyām, svaraṇābhyāmsvaraṇebhyaḥ, svaraṇebhyaḥ
Instr.svaraṇena, svaraṇenasvaraṇābhyām, svaraṇābhyāmsvaraṇaiḥ, svaraṇaiḥ
Acc.svaraṇam, svaraṇamsvaraṇau, svaraṇausvaraṇān, svaraṇān
Abl.svaraṇāt, svaraṇātsvaraṇābhyām, svaraṇābhyāmsvaraṇebhyaḥ, svaraṇebhyaḥ
Loc.svaraṇe, svaraṇesvaraṇayoḥ, svaraṇayoḥsvaraṇeṣu, svaraṇeṣu
Voc.svaraṇa, svaraṇasvaraṇau, svaraṇausvaraṇāḥ, svaraṇāḥ


f.sg.du.pl.
Nom.svaraṇā, svaraṇāsvaraṇe, svaraṇesvaraṇāḥ, svaraṇāḥ
Gen.svaraṇāyāḥ, svaraṇāyāḥsvaraṇayoḥ, svaraṇayoḥsvaraṇānām, svaraṇānām
Dat.svaraṇāyai, svaraṇāyaisvaraṇābhyām, svaraṇābhyāmsvaraṇābhyaḥ, svaraṇābhyaḥ
Instr.svaraṇayā, svaraṇayāsvaraṇābhyām, svaraṇābhyāmsvaraṇābhiḥ, svaraṇābhiḥ
Acc.svaraṇām, svaraṇāmsvaraṇe, svaraṇesvaraṇāḥ, svaraṇāḥ
Abl.svaraṇāyāḥ, svaraṇāyāḥsvaraṇābhyām, svaraṇābhyāmsvaraṇābhyaḥ, svaraṇābhyaḥ
Loc.svaraṇāyām, svaraṇāyāmsvaraṇayoḥ, svaraṇayoḥsvaraṇāsu, svaraṇāsu
Voc.svaraṇe, svaraṇesvaraṇe, svaraṇesvaraṇāḥ, svaraṇāḥ


n.sg.du.pl.
Nom.svaraṇam, svaraṇamsvaraṇe, svaraṇesvaraṇāni, svaraṇāni
Gen.svaraṇasya, svaraṇasyasvaraṇayoḥ, svaraṇayoḥsvaraṇānām, svaraṇānām
Dat.svaraṇāya, svaraṇāyasvaraṇābhyām, svaraṇābhyāmsvaraṇebhyaḥ, svaraṇebhyaḥ
Instr.svaraṇena, svaraṇenasvaraṇābhyām, svaraṇābhyāmsvaraṇaiḥ, svaraṇaiḥ
Acc.svaraṇam, svaraṇamsvaraṇe, svaraṇesvaraṇāni, svaraṇāni
Abl.svaraṇāt, svaraṇātsvaraṇābhyām, svaraṇābhyāmsvaraṇebhyaḥ, svaraṇebhyaḥ
Loc.svaraṇe, svaraṇesvaraṇayoḥ, svaraṇayoḥsvaraṇeṣu, svaraṇeṣu
Voc.svaraṇa, svaraṇasvaraṇe, svaraṇesvaraṇāni, svaraṇāni





Monier-Williams Sanskrit-English Dictionary
---

 स्वरण [ svaraṇa ] [ sváraṇa ] m. f. n. loud-sounding , clear-voiced Lit. RV. i , 18 , 1.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,