Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आश्विन

आश्विन I /āśvina/ подобный всадникам

Adj., m./n./f.

m.sg.du.pl.
Nom.āśvinaḥāśvinauāśvināḥ
Gen.āśvinasyaāśvinayoḥāśvinānām
Dat.āśvināyaāśvinābhyāmāśvinebhyaḥ
Instr.āśvinenaāśvinābhyāmāśvinaiḥ
Acc.āśvinamāśvinauāśvinān
Abl.āśvinātāśvinābhyāmāśvinebhyaḥ
Loc.āśvineāśvinayoḥāśvineṣu
Voc.āśvinaāśvinauāśvināḥ


f.sg.du.pl.
Nom.āśvinīāśvinyauāśvinyaḥ
Gen.āśvinyāḥāśvinyoḥāśvinīnām
Dat.āśvinyaiāśvinībhyāmāśvinībhyaḥ
Instr.āśvinyāāśvinībhyāmāśvinībhiḥ
Acc.āśvinīmāśvinyauāśvinīḥ
Abl.āśvinyāḥāśvinībhyāmāśvinībhyaḥ
Loc.āśvinyāmāśvinyoḥāśvinīṣu
Voc.āśviniāśvinyauāśvinyaḥ


n.sg.du.pl.
Nom.āśvinamāśvineāśvināni
Gen.āśvinasyaāśvinayoḥāśvinānām
Dat.āśvināyaāśvinābhyāmāśvinebhyaḥ
Instr.āśvinenaāśvinābhyāmāśvinaiḥ
Acc.āśvinamāśvineāśvināni
Abl.āśvinātāśvinābhyāmāśvinebhyaḥ
Loc.āśvineāśvinayoḥāśvineṣu
Voc.āśvinaāśvineāśvināni





Monier-Williams Sanskrit-English Dictionary

 आश्विन [ āśvina ] [ ā́śvina ]1 m. f. n. like riders or horsemen Lit. RV. ix , 86 , 4

  [ āśvina n. a day's journey for a horseman Lit. AV. vi , 131 , 3.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,