Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अविष

अविष /aviṣa/
1. неядовитый, безвредный
2. [drone1]अविष[/drone1] n. отсутствие яда

Adj., m./n./f.

m.sg.du.pl.
Nom.aviṣaḥaviṣauaviṣāḥ
Gen.aviṣasyaaviṣayoḥaviṣāṇām
Dat.aviṣāyaaviṣābhyāmaviṣebhyaḥ
Instr.aviṣeṇaaviṣābhyāmaviṣaiḥ
Acc.aviṣamaviṣauaviṣān
Abl.aviṣātaviṣābhyāmaviṣebhyaḥ
Loc.aviṣeaviṣayoḥaviṣeṣu
Voc.aviṣaaviṣauaviṣāḥ


f.sg.du.pl.
Nom.aviṣāaviṣeaviṣāḥ
Gen.aviṣāyāḥaviṣayoḥaviṣāṇām
Dat.aviṣāyaiaviṣābhyāmaviṣābhyaḥ
Instr.aviṣayāaviṣābhyāmaviṣābhiḥ
Acc.aviṣāmaviṣeaviṣāḥ
Abl.aviṣāyāḥaviṣābhyāmaviṣābhyaḥ
Loc.aviṣāyāmaviṣayoḥaviṣāsu
Voc.aviṣeaviṣeaviṣāḥ


n.sg.du.pl.
Nom.aviṣamaviṣeaviṣāṇi
Gen.aviṣasyaaviṣayoḥaviṣāṇām
Dat.aviṣāyaaviṣābhyāmaviṣebhyaḥ
Instr.aviṣeṇaaviṣābhyāmaviṣaiḥ
Acc.aviṣamaviṣeaviṣāṇi
Abl.aviṣātaviṣābhyāmaviṣebhyaḥ
Loc.aviṣeaviṣayoḥaviṣeṣu
Voc.aviṣaaviṣeaviṣāṇi





Monier-Williams Sanskrit-English Dictionary

अविष [ aviṣa ] [ a-viṣá ]1 m. f. n. not poisonous Lit. RV. Lit. AV. Lit. VS. Lit. Suśr.

[ aviṣā f. the plant Curcuma Zedoaria.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,