Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उष्णसमय

उष्णसमय /uṣṇa-samaya/ m. жаркое время года, лето

существительное, м.р.

sg.du.pl.
Nom.uṣṇasamayaḥuṣṇasamayauuṣṇasamayāḥ
Gen.uṣṇasamayasyauṣṇasamayayoḥuṣṇasamayānām
Dat.uṣṇasamayāyauṣṇasamayābhyāmuṣṇasamayebhyaḥ
Instr.uṣṇasamayenauṣṇasamayābhyāmuṣṇasamayaiḥ
Acc.uṣṇasamayamuṣṇasamayauuṣṇasamayān
Abl.uṣṇasamayātuṣṇasamayābhyāmuṣṇasamayebhyaḥ
Loc.uṣṇasamayeuṣṇasamayayoḥuṣṇasamayeṣu
Voc.uṣṇasamayauṣṇasamayauuṣṇasamayāḥ



Monier-Williams Sanskrit-English Dictionary

  उष्णसमय [ uṣṇasamaya ] [ uṣṇá-samaya ] m. the hot season.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,