Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्यावाहनिक

अध्यावाहनिक /adhyāvāhanika/ n. приданое

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhyāvāhanikamadhyāvāhanikeadhyāvāhanikāni
Gen.adhyāvāhanikasyaadhyāvāhanikayoḥadhyāvāhanikānām
Dat.adhyāvāhanikāyaadhyāvāhanikābhyāmadhyāvāhanikebhyaḥ
Instr.adhyāvāhanikenaadhyāvāhanikābhyāmadhyāvāhanikaiḥ
Acc.adhyāvāhanikamadhyāvāhanikeadhyāvāhanikāni
Abl.adhyāvāhanikātadhyāvāhanikābhyāmadhyāvāhanikebhyaḥ
Loc.adhyāvāhanikeadhyāvāhanikayoḥadhyāvāhanikeṣu
Voc.adhyāvāhanikaadhyāvāhanikeadhyāvāhanikāni



Monier-Williams Sanskrit-English Dictionary

अध्यावाहनिक [ adhyāvāhanika ] [ adhy-ā-vāhanika n. that part of a wife's property which , she receives when led in procession from her father's to her husband's house.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,