Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यवगोधूमवन्त्

यवगोधूमवन्त् /yava-godhūmavant/ засеянный ячменём и пшеницей

Adj., m./n./f.

m.sg.du.pl.
Nom.yavagodhūmavānyavagodhūmavantauyavagodhūmavantaḥ
Gen.yavagodhūmavataḥyavagodhūmavatoḥyavagodhūmavatām
Dat.yavagodhūmavateyavagodhūmavadbhyāmyavagodhūmavadbhyaḥ
Instr.yavagodhūmavatāyavagodhūmavadbhyāmyavagodhūmavadbhiḥ
Acc.yavagodhūmavantamyavagodhūmavantauyavagodhūmavataḥ
Abl.yavagodhūmavataḥyavagodhūmavadbhyāmyavagodhūmavadbhyaḥ
Loc.yavagodhūmavatiyavagodhūmavatoḥyavagodhūmavatsu
Voc.yavagodhūmavanyavagodhūmavantauyavagodhūmavantaḥ


f.sg.du.pl.
Nom.yavagodhūmavatāyavagodhūmavateyavagodhūmavatāḥ
Gen.yavagodhūmavatāyāḥyavagodhūmavatayoḥyavagodhūmavatānām
Dat.yavagodhūmavatāyaiyavagodhūmavatābhyāmyavagodhūmavatābhyaḥ
Instr.yavagodhūmavatayāyavagodhūmavatābhyāmyavagodhūmavatābhiḥ
Acc.yavagodhūmavatāmyavagodhūmavateyavagodhūmavatāḥ
Abl.yavagodhūmavatāyāḥyavagodhūmavatābhyāmyavagodhūmavatābhyaḥ
Loc.yavagodhūmavatāyāmyavagodhūmavatayoḥyavagodhūmavatāsu
Voc.yavagodhūmavateyavagodhūmavateyavagodhūmavatāḥ


n.sg.du.pl.
Nom.yavagodhūmavatyavagodhūmavantī, yavagodhūmavatīyavagodhūmavanti
Gen.yavagodhūmavataḥyavagodhūmavatoḥyavagodhūmavatām
Dat.yavagodhūmavateyavagodhūmavadbhyāmyavagodhūmavadbhyaḥ
Instr.yavagodhūmavatāyavagodhūmavadbhyāmyavagodhūmavadbhiḥ
Acc.yavagodhūmavatyavagodhūmavantī, yavagodhūmavatīyavagodhūmavanti
Abl.yavagodhūmavataḥyavagodhūmavadbhyāmyavagodhūmavadbhyaḥ
Loc.yavagodhūmavatiyavagodhūmavatoḥyavagodhūmavatsu
Voc.yavagodhūmavatyavagodhūmavantī, yavagodhūmavatīyavagodhūmavanti





Monier-Williams Sanskrit-English Dictionary

  यवगोधूमवत् [ yavagodhūmavat ] [ yáva-godhūma-vat m. f. n. sown with barley and wheat Lit. R.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,