Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हौत्र

हौत्र /hautra/
1. принадлежащий верховному жрецу
2. n. см. होतृत्व

Adj., m./n./f.

m.sg.du.pl.
Nom.hautraḥhautrauhautrāḥ
Gen.hautrasyahautrayoḥhautrāṇām
Dat.hautrāyahautrābhyāmhautrebhyaḥ
Instr.hautreṇahautrābhyāmhautraiḥ
Acc.hautramhautrauhautrān
Abl.hautrāthautrābhyāmhautrebhyaḥ
Loc.hautrehautrayoḥhautreṣu
Voc.hautrahautrauhautrāḥ


f.sg.du.pl.
Nom.hautrāhautrehautrāḥ
Gen.hautrāyāḥhautrayoḥhautrāṇām
Dat.hautrāyaihautrābhyāmhautrābhyaḥ
Instr.hautrayāhautrābhyāmhautrābhiḥ
Acc.hautrāmhautrehautrāḥ
Abl.hautrāyāḥhautrābhyāmhautrābhyaḥ
Loc.hautrāyāmhautrayoḥhautrāsu
Voc.hautrehautrehautrāḥ


n.sg.du.pl.
Nom.hautramhautrehautrāṇi
Gen.hautrasyahautrayoḥhautrāṇām
Dat.hautrāyahautrābhyāmhautrebhyaḥ
Instr.hautreṇahautrābhyāmhautraiḥ
Acc.hautramhautrehautrāṇi
Abl.hautrāthautrābhyāmhautrebhyaḥ
Loc.hautrehautrayoḥhautreṣu
Voc.hautrahautrehautrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.hautramhautrehautrāṇi
Gen.hautrasyahautrayoḥhautrāṇām
Dat.hautrāyahautrābhyāmhautrebhyaḥ
Instr.hautreṇahautrābhyāmhautraiḥ
Acc.hautramhautrehautrāṇi
Abl.hautrāthautrābhyāmhautrebhyaḥ
Loc.hautrehautrayoḥhautreṣu
Voc.hautrahautrehautrāṇi



Monier-Williams Sanskrit-English Dictionary
---

 हौत्र [ hautra ] [ hautra ] m. f. n. = [ hautṛka ] Lit. KātyŚr.

  [ hautra ] n. the function or office of the Hotṛi (also as N. of wk.) , Lit. ŚrS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,