Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अमावासी

अमावासी /amā-vāsī/ f. см. अमा II

sg.du.pl.
Nom.amāvāsīamāvāsyauamāvāsyaḥ
Gen.amāvāsyāḥamāvāsyoḥamāvāsīnām
Dat.amāvāsyaiamāvāsībhyāmamāvāsībhyaḥ
Instr.amāvāsyāamāvāsībhyāmamāvāsībhiḥ
Acc.amāvāsīmamāvāsyauamāvāsīḥ
Abl.amāvāsyāḥamāvāsībhyāmamāvāsībhyaḥ
Loc.amāvāsyāmamāvāsyoḥamāvāsīṣu
Voc.amāvāsiamāvāsyauamāvāsyaḥ



Monier-Williams Sanskrit-English Dictionary

  अमावासी [ amāvāsī ] [ amā́-vāsī ] f. = [ -vāsyā́ ] q.v. Lit. MBh. i , 4644 and Lit. R. vi , 72 , 66 ( only loc. [ °syām ] , which might be a metrical abbreviation for [ °syāyām ] ) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,