Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जीराश्व

जीराश्व /jīrāśva/ (/jira + aśva/) bah. обладающий быстрыми конями

Adj., m./n./f.

m.sg.du.pl.
Nom.jīrāśvaḥjīrāśvaujīrāśvāḥ
Gen.jīrāśvasyajīrāśvayoḥjīrāśvānām
Dat.jīrāśvāyajīrāśvābhyāmjīrāśvebhyaḥ
Instr.jīrāśvenajīrāśvābhyāmjīrāśvaiḥ
Acc.jīrāśvamjīrāśvaujīrāśvān
Abl.jīrāśvātjīrāśvābhyāmjīrāśvebhyaḥ
Loc.jīrāśvejīrāśvayoḥjīrāśveṣu
Voc.jīrāśvajīrāśvaujīrāśvāḥ


f.sg.du.pl.
Nom.jīrāśvājīrāśvejīrāśvāḥ
Gen.jīrāśvāyāḥjīrāśvayoḥjīrāśvānām
Dat.jīrāśvāyaijīrāśvābhyāmjīrāśvābhyaḥ
Instr.jīrāśvayājīrāśvābhyāmjīrāśvābhiḥ
Acc.jīrāśvāmjīrāśvejīrāśvāḥ
Abl.jīrāśvāyāḥjīrāśvābhyāmjīrāśvābhyaḥ
Loc.jīrāśvāyāmjīrāśvayoḥjīrāśvāsu
Voc.jīrāśvejīrāśvejīrāśvāḥ


n.sg.du.pl.
Nom.jīrāśvamjīrāśvejīrāśvāni
Gen.jīrāśvasyajīrāśvayoḥjīrāśvānām
Dat.jīrāśvāyajīrāśvābhyāmjīrāśvebhyaḥ
Instr.jīrāśvenajīrāśvābhyāmjīrāśvaiḥ
Acc.jīrāśvamjīrāśvejīrāśvāni
Abl.jīrāśvātjīrāśvābhyāmjīrāśvebhyaḥ
Loc.jīrāśvejīrāśvayoḥjīrāśveṣu
Voc.jīrāśvajīrāśvejīrāśvāni





Monier-Williams Sanskrit-English Dictionary

---

  जीराश्व [ jīrāśva ] [ jīrāśva ] m. f. n. having lively or fleet horses , Lit. i ,119 ; 141 ; 157 ; ii , 4 , 2.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,