Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सायुज्यत्व

सायुज्यत्व /sāyujyatva/ n. см. सायुज्य

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sāyujyatvamsāyujyatvesāyujyatvāni
Gen.sāyujyatvasyasāyujyatvayoḥsāyujyatvānām
Dat.sāyujyatvāyasāyujyatvābhyāmsāyujyatvebhyaḥ
Instr.sāyujyatvenasāyujyatvābhyāmsāyujyatvaiḥ
Acc.sāyujyatvamsāyujyatvesāyujyatvāni
Abl.sāyujyatvātsāyujyatvābhyāmsāyujyatvebhyaḥ
Loc.sāyujyatvesāyujyatvayoḥsāyujyatveṣu
Voc.sāyujyatvasāyujyatvesāyujyatvāni



Monier-Williams Sanskrit-English Dictionary

---

  सायुज्यत्व [ sāyujyatva ] [ sā́yujya-tva ] n. ( Lit. MaitrUp.) = prec.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,