Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधार

सुधार /su-dhāra/
1) красиво или обильно текущий
2) хорошо заострённый (о стреле)

Adj., m./n./f.

m.sg.du.pl.
Nom.sudhāraḥsudhārausudhārāḥ
Gen.sudhārasyasudhārayoḥsudhārāṇām
Dat.sudhārāyasudhārābhyāmsudhārebhyaḥ
Instr.sudhāreṇasudhārābhyāmsudhāraiḥ
Acc.sudhāramsudhārausudhārān
Abl.sudhārātsudhārābhyāmsudhārebhyaḥ
Loc.sudhāresudhārayoḥsudhāreṣu
Voc.sudhārasudhārausudhārāḥ


f.sg.du.pl.
Nom.sudhārāsudhāresudhārāḥ
Gen.sudhārāyāḥsudhārayoḥsudhārāṇām
Dat.sudhārāyaisudhārābhyāmsudhārābhyaḥ
Instr.sudhārayāsudhārābhyāmsudhārābhiḥ
Acc.sudhārāmsudhāresudhārāḥ
Abl.sudhārāyāḥsudhārābhyāmsudhārābhyaḥ
Loc.sudhārāyāmsudhārayoḥsudhārāsu
Voc.sudhāresudhāresudhārāḥ


n.sg.du.pl.
Nom.sudhāramsudhāresudhārāṇi
Gen.sudhārasyasudhārayoḥsudhārāṇām
Dat.sudhārāyasudhārābhyāmsudhārebhyaḥ
Instr.sudhāreṇasudhārābhyāmsudhāraiḥ
Acc.sudhāramsudhāresudhārāṇi
Abl.sudhārātsudhārābhyāmsudhārebhyaḥ
Loc.sudhāresudhārayoḥsudhāreṣu
Voc.sudhārasudhāresudhārāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सुधार [ sudhāra ] [ su-dhārá ]1 m. f. n. streaming beautifully Lit. RV.


---

  सुधार [ sudhāra ] [ su-dhāra ]2 m. f. n. well pointed (as an arrow) Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,