Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कासवन्त्

कासवन्त् /kāsavant/ кашляющий

Adj., m./n./f.

m.sg.du.pl.
Nom.kāsavānkāsavantaukāsavantaḥ
Gen.kāsavataḥkāsavatoḥkāsavatām
Dat.kāsavatekāsavadbhyāmkāsavadbhyaḥ
Instr.kāsavatākāsavadbhyāmkāsavadbhiḥ
Acc.kāsavantamkāsavantaukāsavataḥ
Abl.kāsavataḥkāsavadbhyāmkāsavadbhyaḥ
Loc.kāsavatikāsavatoḥkāsavatsu
Voc.kāsavankāsavantaukāsavantaḥ


f.sg.du.pl.
Nom.kāsavatākāsavatekāsavatāḥ
Gen.kāsavatāyāḥkāsavatayoḥkāsavatānām
Dat.kāsavatāyaikāsavatābhyāmkāsavatābhyaḥ
Instr.kāsavatayākāsavatābhyāmkāsavatābhiḥ
Acc.kāsavatāmkāsavatekāsavatāḥ
Abl.kāsavatāyāḥkāsavatābhyāmkāsavatābhyaḥ
Loc.kāsavatāyāmkāsavatayoḥkāsavatāsu
Voc.kāsavatekāsavatekāsavatāḥ


n.sg.du.pl.
Nom.kāsavatkāsavantī, kāsavatīkāsavanti
Gen.kāsavataḥkāsavatoḥkāsavatām
Dat.kāsavatekāsavadbhyāmkāsavadbhyaḥ
Instr.kāsavatākāsavadbhyāmkāsavadbhiḥ
Acc.kāsavatkāsavantī, kāsavatīkāsavanti
Abl.kāsavataḥkāsavadbhyāmkāsavadbhyaḥ
Loc.kāsavatikāsavatoḥkāsavatsu
Voc.kāsavatkāsavantī, kāsavatīkāsavanti





Monier-Williams Sanskrit-English Dictionary

  कासवत् [ kāsavat ] [ kāsa-vat ] m. f. n. having a cough Lit. Car. Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,