Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रन्त्य

रन्त्य /rantya/
1) радостный
2) приятный

Adj., m./n./f.

m.sg.du.pl.
Nom.rantyaḥrantyaurantyāḥ
Gen.rantyasyarantyayoḥrantyānām
Dat.rantyāyarantyābhyāmrantyebhyaḥ
Instr.rantyenarantyābhyāmrantyaiḥ
Acc.rantyamrantyaurantyān
Abl.rantyātrantyābhyāmrantyebhyaḥ
Loc.rantyerantyayoḥrantyeṣu
Voc.rantyarantyaurantyāḥ


f.sg.du.pl.
Nom.rantyārantyerantyāḥ
Gen.rantyāyāḥrantyayoḥrantyānām
Dat.rantyāyairantyābhyāmrantyābhyaḥ
Instr.rantyayārantyābhyāmrantyābhiḥ
Acc.rantyāmrantyerantyāḥ
Abl.rantyāyāḥrantyābhyāmrantyābhyaḥ
Loc.rantyāyāmrantyayoḥrantyāsu
Voc.rantyerantyerantyāḥ


n.sg.du.pl.
Nom.rantyamrantyerantyāni
Gen.rantyasyarantyayoḥrantyānām
Dat.rantyāyarantyābhyāmrantyebhyaḥ
Instr.rantyenarantyābhyāmrantyaiḥ
Acc.rantyamrantyerantyāni
Abl.rantyātrantyābhyāmrantyebhyaḥ
Loc.rantyerantyayoḥrantyeṣu
Voc.rantyarantyerantyāni





Monier-Williams Sanskrit-English Dictionary

---

 रन्त्य [ rantya ] [ rántya ] m. f. n. (√ [ ram ] ?) pleasant , comfortable Lit. RV. Lit. AV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,