Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शान्तिभाजन

शान्तिभाजन /śānti-bhājana/ n. см. शान्तिपात्र

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śāntibhājanamśāntibhājaneśāntibhājanāni
Gen.śāntibhājanasyaśāntibhājanayoḥśāntibhājanānām
Dat.śāntibhājanāyaśāntibhājanābhyāmśāntibhājanebhyaḥ
Instr.śāntibhājanenaśāntibhājanābhyāmśāntibhājanaiḥ
Acc.śāntibhājanamśāntibhājaneśāntibhājanāni
Abl.śāntibhājanātśāntibhājanābhyāmśāntibhājanebhyaḥ
Loc.śāntibhājaneśāntibhājanayoḥśāntibhājaneṣu
Voc.śāntibhājanaśāntibhājaneśāntibhājanāni



Monier-Williams Sanskrit-English Dictionary

---

  शान्तिभाजन [ śāntibhājana ] [ śā́nti-bhājana ] n. = [ -pātra ] Lit. ŚāṅkhGṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,