Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सौभ्रात्र

सौभ्रात्र /saubhrātra/ n. братская дружба

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saubhrātramsaubhrātresaubhrātrāṇi
Gen.saubhrātrasyasaubhrātrayoḥsaubhrātrāṇām
Dat.saubhrātrāyasaubhrātrābhyāmsaubhrātrebhyaḥ
Instr.saubhrātreṇasaubhrātrābhyāmsaubhrātraiḥ
Acc.saubhrātramsaubhrātresaubhrātrāṇi
Abl.saubhrātrātsaubhrātrābhyāmsaubhrātrebhyaḥ
Loc.saubhrātresaubhrātrayoḥsaubhrātreṣu
Voc.saubhrātrasaubhrātresaubhrātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

सौभ्रात्र [ saubhrātra ] [ saubhrātra ] n. ( fr. [ su-bhrātṛ ] ) good brotherhood , fraternity Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,