Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भृष्ट

भृष्ट /bhṛṣṭa/ жареный, поджаренный

Adj., m./n./f.

m.sg.du.pl.
Nom.bhṛṣṭaḥbhṛṣṭaubhṛṣṭāḥ
Gen.bhṛṣṭasyabhṛṣṭayoḥbhṛṣṭānām
Dat.bhṛṣṭāyabhṛṣṭābhyāmbhṛṣṭebhyaḥ
Instr.bhṛṣṭenabhṛṣṭābhyāmbhṛṣṭaiḥ
Acc.bhṛṣṭambhṛṣṭaubhṛṣṭān
Abl.bhṛṣṭātbhṛṣṭābhyāmbhṛṣṭebhyaḥ
Loc.bhṛṣṭebhṛṣṭayoḥbhṛṣṭeṣu
Voc.bhṛṣṭabhṛṣṭaubhṛṣṭāḥ


f.sg.du.pl.
Nom.bhṛṣṭābhṛṣṭebhṛṣṭāḥ
Gen.bhṛṣṭāyāḥbhṛṣṭayoḥbhṛṣṭānām
Dat.bhṛṣṭāyaibhṛṣṭābhyāmbhṛṣṭābhyaḥ
Instr.bhṛṣṭayābhṛṣṭābhyāmbhṛṣṭābhiḥ
Acc.bhṛṣṭāmbhṛṣṭebhṛṣṭāḥ
Abl.bhṛṣṭāyāḥbhṛṣṭābhyāmbhṛṣṭābhyaḥ
Loc.bhṛṣṭāyāmbhṛṣṭayoḥbhṛṣṭāsu
Voc.bhṛṣṭebhṛṣṭebhṛṣṭāḥ


n.sg.du.pl.
Nom.bhṛṣṭambhṛṣṭebhṛṣṭāni
Gen.bhṛṣṭasyabhṛṣṭayoḥbhṛṣṭānām
Dat.bhṛṣṭāyabhṛṣṭābhyāmbhṛṣṭebhyaḥ
Instr.bhṛṣṭenabhṛṣṭābhyāmbhṛṣṭaiḥ
Acc.bhṛṣṭambhṛṣṭebhṛṣṭāni
Abl.bhṛṣṭātbhṛṣṭābhyāmbhṛṣṭebhyaḥ
Loc.bhṛṣṭebhṛṣṭayoḥbhṛṣṭeṣu
Voc.bhṛṣṭabhṛṣṭebhṛṣṭāni





Monier-Williams Sanskrit-English Dictionary
---

 भृष्ट [ bhṛṣṭa ] [ bhṛṣṭa ]2 m. f. n. ( for 1. see p. 766 , col. 1) fried , broiled , grilled , roasted , baked Lit. GṛŚrS. Lit. MBh. Lit. Suśr.

  [ bhṛṣṭa ] n. roasted meat (see next) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,