Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मित्रवन्त्

मित्रवन्त् /mitravant/ имеющий друзей

Adj., m./n./f.

m.sg.du.pl.
Nom.mitravānmitravantaumitravantaḥ
Gen.mitravataḥmitravatoḥmitravatām
Dat.mitravatemitravadbhyāmmitravadbhyaḥ
Instr.mitravatāmitravadbhyāmmitravadbhiḥ
Acc.mitravantammitravantaumitravataḥ
Abl.mitravataḥmitravadbhyāmmitravadbhyaḥ
Loc.mitravatimitravatoḥmitravatsu
Voc.mitravanmitravantaumitravantaḥ


f.sg.du.pl.
Nom.mitravatāmitravatemitravatāḥ
Gen.mitravatāyāḥmitravatayoḥmitravatānām
Dat.mitravatāyaimitravatābhyāmmitravatābhyaḥ
Instr.mitravatayāmitravatābhyāmmitravatābhiḥ
Acc.mitravatāmmitravatemitravatāḥ
Abl.mitravatāyāḥmitravatābhyāmmitravatābhyaḥ
Loc.mitravatāyāmmitravatayoḥmitravatāsu
Voc.mitravatemitravatemitravatāḥ


n.sg.du.pl.
Nom.mitravatmitravantī, mitravatīmitravanti
Gen.mitravataḥmitravatoḥmitravatām
Dat.mitravatemitravadbhyāmmitravadbhyaḥ
Instr.mitravatāmitravadbhyāmmitravadbhiḥ
Acc.mitravatmitravantī, mitravatīmitravanti
Abl.mitravataḥmitravadbhyāmmitravadbhyaḥ
Loc.mitravatimitravatoḥmitravatsu
Voc.mitravatmitravantī, mitravatīmitravanti





Monier-Williams Sanskrit-English Dictionary

  मित्रवत् [ mitravat ] [ mitrá-vat ] m. f. n. having friends Lit. MBh. Lit. R. Lit. Pañcat.

   [ mitravat m. N. of a demon (said to steal oblations) Lit. MBh.

   of a son of the 12th Manu Lit. Hariv. Lit. MārkP.

   of a son of Kṛishṇa Lit. Hariv.

   [ mitravatī f. N. of a daughter of Kṛshṇa Lit. ib.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,