Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कार्यसिद्धि

कार्यसिद्धि /kārya-siddhi/ f. успех дела; благополучный исход; счастливый, благополучный конец

sg.du.pl.
Nom.kāryasiddhiḥkāryasiddhīkāryasiddhayaḥ
Gen.kāryasiddhyāḥ, kāryasiddheḥkāryasiddhyoḥkāryasiddhīnām
Dat.kāryasiddhyai, kāryasiddhayekāryasiddhibhyāmkāryasiddhibhyaḥ
Instr.kāryasiddhyākāryasiddhibhyāmkāryasiddhibhiḥ
Acc.kāryasiddhimkāryasiddhīkāryasiddhīḥ
Abl.kāryasiddhyāḥ, kāryasiddheḥkāryasiddhibhyāmkāryasiddhibhyaḥ
Loc.kāryasiddhyām, kāryasiddhaukāryasiddhyoḥkāryasiddhiṣu
Voc.kāryasiddhekāryasiddhīkāryasiddhayaḥ



Monier-Williams Sanskrit-English Dictionary

  कार्यसिद्धि [ kāryasiddhi ] [ kāryá-siddhi ] f. accomplishment of a work , fulfilment of an object , success Lit. Mudr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,