Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैराज्य

वैराज्य /vairājya/ n. отсутствие суверенной власти; власть иноземца

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vairājyamvairājyevairājyāni
Gen.vairājyasyavairājyayoḥvairājyānām
Dat.vairājyāyavairājyābhyāmvairājyebhyaḥ
Instr.vairājyenavairājyābhyāmvairājyaiḥ
Acc.vairājyamvairājyevairājyāni
Abl.vairājyātvairājyābhyāmvairājyebhyaḥ
Loc.vairājyevairājyayoḥvairājyeṣu
Voc.vairājyavairājyevairājyāni



Monier-Williams Sanskrit-English Dictionary

---

 वैराज्य [ vairājya ] [ vairājya ] n. extended sovereignty Lit. AitBr. Lit. Lāṭy. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,