Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पेष

पेष /peṣa/ разрушающий; разламывающий; дробящий

Adj., m./n./f.

m.sg.du.pl.
Nom.peṣaḥpeṣaupeṣāḥ
Gen.peṣasyapeṣayoḥpeṣāṇām
Dat.peṣāyapeṣābhyāmpeṣebhyaḥ
Instr.peṣeṇapeṣābhyāmpeṣaiḥ
Acc.peṣampeṣaupeṣān
Abl.peṣātpeṣābhyāmpeṣebhyaḥ
Loc.peṣepeṣayoḥpeṣeṣu
Voc.peṣapeṣaupeṣāḥ


f.sg.du.pl.
Nom.peṣīpeṣyaupeṣyaḥ
Gen.peṣyāḥpeṣyoḥpeṣīṇām
Dat.peṣyaipeṣībhyāmpeṣībhyaḥ
Instr.peṣyāpeṣībhyāmpeṣībhiḥ
Acc.peṣīmpeṣyaupeṣīḥ
Abl.peṣyāḥpeṣībhyāmpeṣībhyaḥ
Loc.peṣyāmpeṣyoḥpeṣīṣu
Voc.peṣipeṣyaupeṣyaḥ


n.sg.du.pl.
Nom.peṣampeṣepeṣāṇi
Gen.peṣasyapeṣayoḥpeṣāṇām
Dat.peṣāyapeṣābhyāmpeṣebhyaḥ
Instr.peṣeṇapeṣābhyāmpeṣaiḥ
Acc.peṣampeṣepeṣāṇi
Abl.peṣātpeṣābhyāmpeṣebhyaḥ
Loc.peṣepeṣayoḥpeṣeṣu
Voc.peṣapeṣepeṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

पेष [ peṣa ] [ peṣa ] m. f. n. (√ [ piṣ ] ) pounding , grinding (ifc.) Lit. Baudh. ( cf. [ śilā-p ] )

[ peṣa ] m. the act of pounding or grinding or crushing Lit. Śiś. ( cf. [ piṣṭa-p ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,