Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तद्वृत्ति

तद्वृत्ति /tad-vṛtti/ bah.
1) имеющий такое поведение
2) живущий соответственно этому

Adj., m./n./f.

m.sg.du.pl.
Nom.tadvṛttiḥtadvṛttītadvṛttayaḥ
Gen.tadvṛtteḥtadvṛttyoḥtadvṛttīnām
Dat.tadvṛttayetadvṛttibhyāmtadvṛttibhyaḥ
Instr.tadvṛttinātadvṛttibhyāmtadvṛttibhiḥ
Acc.tadvṛttimtadvṛttītadvṛttīn
Abl.tadvṛtteḥtadvṛttibhyāmtadvṛttibhyaḥ
Loc.tadvṛttautadvṛttyoḥtadvṛttiṣu
Voc.tadvṛttetadvṛttītadvṛttayaḥ


f.sg.du.pl.
Nom.tadvṛtti_ātadvṛtti_etadvṛtti_āḥ
Gen.tadvṛtti_āyāḥtadvṛtti_ayoḥtadvṛtti_ānām
Dat.tadvṛtti_āyaitadvṛtti_ābhyāmtadvṛtti_ābhyaḥ
Instr.tadvṛtti_ayātadvṛtti_ābhyāmtadvṛtti_ābhiḥ
Acc.tadvṛtti_āmtadvṛtti_etadvṛtti_āḥ
Abl.tadvṛtti_āyāḥtadvṛtti_ābhyāmtadvṛtti_ābhyaḥ
Loc.tadvṛtti_āyāmtadvṛtti_ayoḥtadvṛtti_āsu
Voc.tadvṛtti_etadvṛtti_etadvṛtti_āḥ


n.sg.du.pl.
Nom.tadvṛttitadvṛttinītadvṛttīni
Gen.tadvṛttinaḥtadvṛttinoḥtadvṛttīnām
Dat.tadvṛttinetadvṛttibhyāmtadvṛttibhyaḥ
Instr.tadvṛttinātadvṛttibhyāmtadvṛttibhiḥ
Acc.tadvṛttitadvṛttinītadvṛttīni
Abl.tadvṛttinaḥtadvṛttibhyāmtadvṛttibhyaḥ
Loc.tadvṛttinitadvṛttinoḥtadvṛttiṣu
Voc.tadvṛttitadvṛttinītadvṛttīni





Monier-Williams Sanskrit-English Dictionary

---

  तद्वृत्ति [ tadvṛtti ] [ tád-vṛtti ] m. f. n. living conformably to that Lit. Gaut.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,