Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संध्याकार्य

संध्याकार्य /saṅdhyā-kārya/ n. рассветные или вечерние сумерки

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sandhyākāryamsandhyākāryesandhyākāryāṇi
Gen.sandhyākāryasyasandhyākāryayoḥsandhyākāryāṇām
Dat.sandhyākāryāyasandhyākāryābhyāmsandhyākāryebhyaḥ
Instr.sandhyākāryeṇasandhyākāryābhyāmsandhyākāryaiḥ
Acc.sandhyākāryamsandhyākāryesandhyākāryāṇi
Abl.sandhyākāryātsandhyākāryābhyāmsandhyākāryebhyaḥ
Loc.sandhyākāryesandhyākāryayoḥsandhyākāryeṣu
Voc.sandhyākāryasandhyākāryesandhyākāryāṇi



Monier-Williams Sanskrit-English Dictionary

---

  संध्याकार्य [ saṃdhyākārya ] [ saṃ-dhyā́-kārya ] n. the morning or evening devotional acts Lit. Vikr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,