Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समवृत्त

समवृत्त /sama-vṛtta/
1. bah. совершенно круглый
2. n. назв. стихотв. размера с равными стопами

Adj., m./n./f.

m.sg.du.pl.
Nom.samavṛttaḥsamavṛttausamavṛttāḥ
Gen.samavṛttasyasamavṛttayoḥsamavṛttānām
Dat.samavṛttāyasamavṛttābhyāmsamavṛttebhyaḥ
Instr.samavṛttenasamavṛttābhyāmsamavṛttaiḥ
Acc.samavṛttamsamavṛttausamavṛttān
Abl.samavṛttātsamavṛttābhyāmsamavṛttebhyaḥ
Loc.samavṛttesamavṛttayoḥsamavṛtteṣu
Voc.samavṛttasamavṛttausamavṛttāḥ


f.sg.du.pl.
Nom.samavṛttāsamavṛttesamavṛttāḥ
Gen.samavṛttāyāḥsamavṛttayoḥsamavṛttānām
Dat.samavṛttāyaisamavṛttābhyāmsamavṛttābhyaḥ
Instr.samavṛttayāsamavṛttābhyāmsamavṛttābhiḥ
Acc.samavṛttāmsamavṛttesamavṛttāḥ
Abl.samavṛttāyāḥsamavṛttābhyāmsamavṛttābhyaḥ
Loc.samavṛttāyāmsamavṛttayoḥsamavṛttāsu
Voc.samavṛttesamavṛttesamavṛttāḥ


n.sg.du.pl.
Nom.samavṛttamsamavṛttesamavṛttāni
Gen.samavṛttasyasamavṛttayoḥsamavṛttānām
Dat.samavṛttāyasamavṛttābhyāmsamavṛttebhyaḥ
Instr.samavṛttenasamavṛttābhyāmsamavṛttaiḥ
Acc.samavṛttamsamavṛttesamavṛttāni
Abl.samavṛttātsamavṛttābhyāmsamavṛttebhyaḥ
Loc.samavṛttesamavṛttayoḥsamavṛtteṣu
Voc.samavṛttasamavṛttesamavṛttāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samavṛttamsamavṛttesamavṛttāni
Gen.samavṛttasyasamavṛttayoḥsamavṛttānām
Dat.samavṛttāyasamavṛttābhyāmsamavṛttebhyaḥ
Instr.samavṛttenasamavṛttābhyāmsamavṛttaiḥ
Acc.samavṛttamsamavṛttesamavṛttāni
Abl.samavṛttātsamavṛttābhyāmsamavṛttebhyaḥ
Loc.samavṛttesamavṛttayoḥsamavṛtteṣu
Voc.samavṛttasamavṛttesamavṛttāni



Monier-Williams Sanskrit-English Dictionary
---

  समवृत्त [ samavṛtta ] [ samá-vṛtta ] m. f. n. uniformly round or equal and round Lit. BhP.

   [ samavṛtta ] n. the prime vertical circle Lit. Gol.

   a uniform metre , a metre with 4 equal Pādas Lit. Piṅg.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,