Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुभाव

अनुभाव /anubhāva/ m.
1) сила, мощь
2) достоинство

существительное, м.р.

sg.du.pl.
Nom.anubhāvaḥanubhāvauanubhāvāḥ
Gen.anubhāvasyaanubhāvayoḥanubhāvānām
Dat.anubhāvāyaanubhāvābhyāmanubhāvebhyaḥ
Instr.anubhāvenaanubhāvābhyāmanubhāvaiḥ
Acc.anubhāvamanubhāvauanubhāvān
Abl.anubhāvātanubhāvābhyāmanubhāvebhyaḥ
Loc.anubhāveanubhāvayoḥanubhāveṣu
Voc.anubhāvaanubhāvauanubhāvāḥ



Monier-Williams Sanskrit-English Dictionary

 अनुभाव [ anubhāva ] [ anu-bhāva ] m. sign or indication of a feeling ( [ bhāva ] ) by look or gesture Lit. Kpr.

  dignity , authority , consequence

  firm opinion , ascertainment , good resolution , belief.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,