Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शोषिन्

शोषिन् /śoṣin/
1) сушащий
2) засыхающий, чахнущий

Adj., m./n./f.

m.sg.du.pl.
Nom.śoṣīśoṣiṇauśoṣiṇaḥ
Gen.śoṣiṇaḥśoṣiṇoḥśoṣiṇām
Dat.śoṣiṇeśoṣibhyāmśoṣibhyaḥ
Instr.śoṣiṇāśoṣibhyāmśoṣibhiḥ
Acc.śoṣiṇamśoṣiṇauśoṣiṇaḥ
Abl.śoṣiṇaḥśoṣibhyāmśoṣibhyaḥ
Loc.śoṣiṇiśoṣiṇoḥśoṣiṣu
Voc.śoṣinśoṣiṇauśoṣiṇaḥ


f.sg.du.pl.
Nom.śoṣiṇīśoṣiṇyauśoṣiṇyaḥ
Gen.śoṣiṇyāḥśoṣiṇyoḥśoṣiṇīnām
Dat.śoṣiṇyaiśoṣiṇībhyāmśoṣiṇībhyaḥ
Instr.śoṣiṇyāśoṣiṇībhyāmśoṣiṇībhiḥ
Acc.śoṣiṇīmśoṣiṇyauśoṣiṇīḥ
Abl.śoṣiṇyāḥśoṣiṇībhyāmśoṣiṇībhyaḥ
Loc.śoṣiṇyāmśoṣiṇyoḥśoṣiṇīṣu
Voc.śoṣiṇiśoṣiṇyauśoṣiṇyaḥ


n.sg.du.pl.
Nom.śoṣiśoṣiṇīśoṣīṇi
Gen.śoṣiṇaḥśoṣiṇoḥśoṣiṇām
Dat.śoṣiṇeśoṣibhyāmśoṣibhyaḥ
Instr.śoṣiṇāśoṣibhyāmśoṣibhiḥ
Acc.śoṣiśoṣiṇīśoṣīṇi
Abl.śoṣiṇaḥśoṣibhyāmśoṣibhyaḥ
Loc.śoṣiṇiśoṣiṇoḥśoṣiṣu
Voc.śoṣin, śoṣiśoṣiṇīśoṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

 शोषिन् [ śoṣin ] [ śoṣin ] m. f. n. drying up (intr.) , wasting away , consumptive Lit. Suśr. Lit. VarBṛS.

  ( mostly ifc.) drying up (trans.) , frying , desiccating , absorbing , exhausting Lit. MBh. Lit. R. Lit. Suśr.

  [ śoṣiṇī ] f. ether (one of the five Dhāraṇās) Lit. Cat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,