Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षात्र

क्षात्र /kṣātra/
1. принадлежащий к Варне (касте) кшатриев
2. n. положение, сан правителя

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣātraḥkṣātraukṣātrāḥ
Gen.kṣātrasyakṣātrayoḥkṣātrāṇām
Dat.kṣātrāyakṣātrābhyāmkṣātrebhyaḥ
Instr.kṣātreṇakṣātrābhyāmkṣātraiḥ
Acc.kṣātramkṣātraukṣātrān
Abl.kṣātrātkṣātrābhyāmkṣātrebhyaḥ
Loc.kṣātrekṣātrayoḥkṣātreṣu
Voc.kṣātrakṣātraukṣātrāḥ


f.sg.du.pl.
Nom.kṣātrīkṣātryaukṣātryaḥ
Gen.kṣātryāḥkṣātryoḥkṣātrīṇām
Dat.kṣātryaikṣātrībhyāmkṣātrībhyaḥ
Instr.kṣātryākṣātrībhyāmkṣātrībhiḥ
Acc.kṣātrīmkṣātryaukṣātrīḥ
Abl.kṣātryāḥkṣātrībhyāmkṣātrībhyaḥ
Loc.kṣātryāmkṣātryoḥkṣātrīṣu
Voc.kṣātrikṣātryaukṣātryaḥ


n.sg.du.pl.
Nom.kṣātramkṣātrekṣātrāṇi
Gen.kṣātrasyakṣātrayoḥkṣātrāṇām
Dat.kṣātrāyakṣātrābhyāmkṣātrebhyaḥ
Instr.kṣātreṇakṣātrābhyāmkṣātraiḥ
Acc.kṣātramkṣātrekṣātrāṇi
Abl.kṣātrātkṣātrābhyāmkṣātrebhyaḥ
Loc.kṣātrekṣātrayoḥkṣātreṣu
Voc.kṣātrakṣātrekṣātrāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kṣātramkṣātrekṣātrāṇi
Gen.kṣātrasyakṣātrayoḥkṣātrāṇām
Dat.kṣātrāyakṣātrābhyāmkṣātrebhyaḥ
Instr.kṣātreṇakṣātrābhyāmkṣātraiḥ
Acc.kṣātramkṣātrekṣātrāṇi
Abl.kṣātrātkṣātrābhyāmkṣātrebhyaḥ
Loc.kṣātrekṣātrayoḥkṣātreṣu
Voc.kṣātrakṣātrekṣātrāṇi



Monier-Williams Sanskrit-English Dictionary
---

 क्षात्र [ kṣātra ] [ kṣātra m. f. n. ( fr. [ kṣatrá ] ) , belonging or relating or peculiar to the second caste Lit. Mn. vii , 87 Lit. Yājñ. Lit. MBh.

  [ kṣātra n. the dignity of a ruler or governor Lit. MBh. iii , 5097 and xiii , 3026 Lit. R. ii f. , v.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,