Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृच्छ्रगत

कृच्छ्रगत /kṛcchra-gata/
1) попавший в бедственное положение, испытывающий затруднения или лишения
2) подвергающийся покаянию

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛcchragataḥkṛcchragataukṛcchragatāḥ
Gen.kṛcchragatasyakṛcchragatayoḥkṛcchragatānām
Dat.kṛcchragatāyakṛcchragatābhyāmkṛcchragatebhyaḥ
Instr.kṛcchragatenakṛcchragatābhyāmkṛcchragataiḥ
Acc.kṛcchragatamkṛcchragataukṛcchragatān
Abl.kṛcchragatātkṛcchragatābhyāmkṛcchragatebhyaḥ
Loc.kṛcchragatekṛcchragatayoḥkṛcchragateṣu
Voc.kṛcchragatakṛcchragataukṛcchragatāḥ


f.sg.du.pl.
Nom.kṛcchragatākṛcchragatekṛcchragatāḥ
Gen.kṛcchragatāyāḥkṛcchragatayoḥkṛcchragatānām
Dat.kṛcchragatāyaikṛcchragatābhyāmkṛcchragatābhyaḥ
Instr.kṛcchragatayākṛcchragatābhyāmkṛcchragatābhiḥ
Acc.kṛcchragatāmkṛcchragatekṛcchragatāḥ
Abl.kṛcchragatāyāḥkṛcchragatābhyāmkṛcchragatābhyaḥ
Loc.kṛcchragatāyāmkṛcchragatayoḥkṛcchragatāsu
Voc.kṛcchragatekṛcchragatekṛcchragatāḥ


n.sg.du.pl.
Nom.kṛcchragatamkṛcchragatekṛcchragatāni
Gen.kṛcchragatasyakṛcchragatayoḥkṛcchragatānām
Dat.kṛcchragatāyakṛcchragatābhyāmkṛcchragatebhyaḥ
Instr.kṛcchragatenakṛcchragatābhyāmkṛcchragataiḥ
Acc.kṛcchragatamkṛcchragatekṛcchragatāni
Abl.kṛcchragatātkṛcchragatābhyāmkṛcchragatebhyaḥ
Loc.kṛcchragatekṛcchragatayoḥkṛcchragateṣu
Voc.kṛcchragatakṛcchragatekṛcchragatāni





Monier-Williams Sanskrit-English Dictionary

  कृच्छ्रगत [ kṛcchragata ] [ kṛcchrá-gata ] m. f. n. undergoing trouble or misery , suffering pain , distressed Lit. MBh. Lit. R. Lit. Bhartṛ.

   undergoing a penance Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,