Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वेत्य

श्वेत्य /śvetya/ см. श्वेत 1

Adj., m./n./f.

m.sg.du.pl.
Nom.śvetyaḥśvetyauśvetyāḥ
Gen.śvetyasyaśvetyayoḥśvetyānām
Dat.śvetyāyaśvetyābhyāmśvetyebhyaḥ
Instr.śvetyenaśvetyābhyāmśvetyaiḥ
Acc.śvetyamśvetyauśvetyān
Abl.śvetyātśvetyābhyāmśvetyebhyaḥ
Loc.śvetyeśvetyayoḥśvetyeṣu
Voc.śvetyaśvetyauśvetyāḥ


f.sg.du.pl.
Nom.śvetyāśvetyeśvetyāḥ
Gen.śvetyāyāḥśvetyayoḥśvetyānām
Dat.śvetyāyaiśvetyābhyāmśvetyābhyaḥ
Instr.śvetyayāśvetyābhyāmśvetyābhiḥ
Acc.śvetyāmśvetyeśvetyāḥ
Abl.śvetyāyāḥśvetyābhyāmśvetyābhyaḥ
Loc.śvetyāyāmśvetyayoḥśvetyāsu
Voc.śvetyeśvetyeśvetyāḥ


n.sg.du.pl.
Nom.śvetyamśvetyeśvetyāni
Gen.śvetyasyaśvetyayoḥśvetyānām
Dat.śvetyāyaśvetyābhyāmśvetyebhyaḥ
Instr.śvetyenaśvetyābhyāmśvetyaiḥ
Acc.śvetyamśvetyeśvetyāni
Abl.śvetyātśvetyābhyāmśvetyebhyaḥ
Loc.śvetyeśvetyayoḥśvetyeṣu
Voc.śvetyaśvetyeśvetyāni





Monier-Williams Sanskrit-English Dictionary

---

 श्वेत्य [ śvetya ] [ śvetyá ] m. f. n. white , brilliant (as the dawn) Lit. RV. Lit. Naigh. Lit. Nir.

  [ śvetyā ] f. N. of a river Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,