Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वापतेय

स्वापतेय /svāpateya/ n. собственное имущество, богатство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svāpateyamsvāpateyesvāpateyāni
Gen.svāpateyasyasvāpateyayoḥsvāpateyānām
Dat.svāpateyāyasvāpateyābhyāmsvāpateyebhyaḥ
Instr.svāpateyenasvāpateyābhyāmsvāpateyaiḥ
Acc.svāpateyamsvāpateyesvāpateyāni
Abl.svāpateyātsvāpateyābhyāmsvāpateyebhyaḥ
Loc.svāpateyesvāpateyayoḥsvāpateyeṣu
Voc.svāpateyasvāpateyesvāpateyāni



Monier-Williams Sanskrit-English Dictionary

---

स्वापतेय [ svāpateya ] [ svāpateya ] n. ( fr. [ sva-pati ] ) one's own property , wealth , riches Lit. MBh. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,