Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थूलभूत

स्थूलभूत /sthūla-bhūta/ n pl. филос. пять изначальных элементов; см. सांख्य

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sthūlabhūtamsthūlabhūtesthūlabhūtāni
Gen.sthūlabhūtasyasthūlabhūtayoḥsthūlabhūtānām
Dat.sthūlabhūtāyasthūlabhūtābhyāmsthūlabhūtebhyaḥ
Instr.sthūlabhūtenasthūlabhūtābhyāmsthūlabhūtaiḥ
Acc.sthūlabhūtamsthūlabhūtesthūlabhūtāni
Abl.sthūlabhūtātsthūlabhūtābhyāmsthūlabhūtebhyaḥ
Loc.sthūlabhūtesthūlabhūtayoḥsthūlabhūteṣu
Voc.sthūlabhūtasthūlabhūtesthūlabhūtāni



Monier-Williams Sanskrit-English Dictionary

---

  स्थूलभूत [ sthūlabhūta ] [ sthūlá-bhūta ] n. pl. (in phil.) the five grosser elements (see [ sāṃkhya ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,