Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहाध्ययन

सहाध्ययन /sahādhyayana/ (/saha + adhya-yana/) n. совместное обучение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sahādhyayanamsahādhyayanesahādhyayanāni
Gen.sahādhyayanasyasahādhyayanayoḥsahādhyayanānām
Dat.sahādhyayanāyasahādhyayanābhyāmsahādhyayanebhyaḥ
Instr.sahādhyayanenasahādhyayanābhyāmsahādhyayanaiḥ
Acc.sahādhyayanamsahādhyayanesahādhyayanāni
Abl.sahādhyayanātsahādhyayanābhyāmsahādhyayanebhyaḥ
Loc.sahādhyayanesahādhyayanayoḥsahādhyayaneṣu
Voc.sahādhyayanasahādhyayanesahādhyayanāni



Monier-Williams Sanskrit-English Dictionary
---

  सहाध्ययन [ sahādhyayana ] [ sahādhyayana ] n. studying together , companionship in study Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,