Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कांस्यपात्र

कांस्यपात्र /kāṅsya-pātra/ n. сосуд из меди

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.kāṃsyapātramkāṃsyapātrekāṃsyapātrāṇi
Gen.kāṃsyapātrasyakāṃsyapātrayoḥkāṃsyapātrāṇām
Dat.kāṃsyapātrāyakāṃsyapātrābhyāmkāṃsyapātrebhyaḥ
Instr.kāṃsyapātreṇakāṃsyapātrābhyāmkāṃsyapātraiḥ
Acc.kāṃsyapātramkāṃsyapātrekāṃsyapātrāṇi
Abl.kāṃsyapātrātkāṃsyapātrābhyāmkāṃsyapātrebhyaḥ
Loc.kāṃsyapātrekāṃsyapātrayoḥkāṃsyapātreṣu
Voc.kāṃsyapātrakāṃsyapātrekāṃsyapātrāṇi



Monier-Williams Sanskrit-English Dictionary

  कांस्यपात्र [ kāṃsyapātra ] [ kāṃsya-pātra ] n.

----
  कांस्यपात्री [ kāṃsyapātrī ] [ kāṃsya-pātrī ] f. a copper or brazen vessel Lit. Suśr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,