Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अयातयाम

अयातयाम /ayāta-yāma/
1.
1) нестарый
2) неслабый
3) небесплодный
2. n. pl. назв. одного из видов текста

Adj., m./n./f.

m.sg.du.pl.
Nom.ayātayāmaḥayātayāmauayātayāmāḥ
Gen.ayātayāmasyaayātayāmayoḥayātayāmānām
Dat.ayātayāmāyaayātayāmābhyāmayātayāmebhyaḥ
Instr.ayātayāmenaayātayāmābhyāmayātayāmaiḥ
Acc.ayātayāmamayātayāmauayātayāmān
Abl.ayātayāmātayātayāmābhyāmayātayāmebhyaḥ
Loc.ayātayāmeayātayāmayoḥayātayāmeṣu
Voc.ayātayāmaayātayāmauayātayāmāḥ


f.sg.du.pl.
Nom.ayātayāmāayātayāmeayātayāmāḥ
Gen.ayātayāmāyāḥayātayāmayoḥayātayāmānām
Dat.ayātayāmāyaiayātayāmābhyāmayātayāmābhyaḥ
Instr.ayātayāmayāayātayāmābhyāmayātayāmābhiḥ
Acc.ayātayāmāmayātayāmeayātayāmāḥ
Abl.ayātayāmāyāḥayātayāmābhyāmayātayāmābhyaḥ
Loc.ayātayāmāyāmayātayāmayoḥayātayāmāsu
Voc.ayātayāmeayātayāmeayātayāmāḥ


n.sg.du.pl.
Nom.ayātayāmamayātayāmeayātayāmāni
Gen.ayātayāmasyaayātayāmayoḥayātayāmānām
Dat.ayātayāmāyaayātayāmābhyāmayātayāmebhyaḥ
Instr.ayātayāmenaayātayāmābhyāmayātayāmaiḥ
Acc.ayātayāmamayātayāmeayātayāmāni
Abl.ayātayāmātayātayāmābhyāmayātayāmebhyaḥ
Loc.ayātayāmeayātayāmayoḥayātayāmeṣu
Voc.ayātayāmaayātayāmeayātayāmāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ayātayāmamayātayāmeayātayāmāni
Gen.ayātayāmasyaayātayāmayoḥayātayāmānām
Dat.ayātayāmāyaayātayāmābhyāmayātayāmebhyaḥ
Instr.ayātayāmenaayātayāmābhyāmayātayāmaiḥ
Acc.ayātayāmamayātayāmeayātayāmāni
Abl.ayātayāmātayātayāmābhyāmayātayāmebhyaḥ
Loc.ayātayāmeayātayāmayoḥayātayāmeṣu
Voc.ayātayāmaayātayāmeayātayāmāni



Monier-Williams Sanskrit-English Dictionary

 अयातयाम [ ayātayāma ] [ á-yātayāma ] m. f. n. not worn out by use , not weak , fresh Lit. ŚBr. Lit. MBh. iii 11005 and Lit. BhP.

  [ ayātayāma n. pl. N. of certain texts of the Yajur-veda (revealed to Yājñavalkya) Lit. VP. and Lit. BhP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,