Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वभाव

पूर्वभाव /pūrva-bhāva/ m. первенство, главенство

существительное, м.р.

sg.du.pl.
Nom.pūrvabhāvaḥpūrvabhāvaupūrvabhāvāḥ
Gen.pūrvabhāvasyapūrvabhāvayoḥpūrvabhāvāṇām
Dat.pūrvabhāvāyapūrvabhāvābhyāmpūrvabhāvebhyaḥ
Instr.pūrvabhāveṇapūrvabhāvābhyāmpūrvabhāvaiḥ
Acc.pūrvabhāvampūrvabhāvaupūrvabhāvān
Abl.pūrvabhāvātpūrvabhāvābhyāmpūrvabhāvebhyaḥ
Loc.pūrvabhāvepūrvabhāvayoḥpūrvabhāveṣu
Voc.pūrvabhāvapūrvabhāvaupūrvabhāvāḥ



Monier-Williams Sanskrit-English Dictionary
---

  पूर्वभाव [ pūrvabhāva ] [ pū́rva-bhāva ] m. prior or antecedent existence , priority Lit. KapS. Lit. Bhāshāp.

   ( in rhet.) disclosing an intention Lit. Daśar. Lit. Pratāp.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,