Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सबाह्यान्तःकरण

सबाह्यान्तःकरण /sabāhyāntaḥ-karaṇa/ (/sabhāhya + antaḥ-/) bah. со своими внешними и внутренними органами (т.е. весь)

Adj., m./n./f.

m.sg.du.pl.
Nom.sabāhyāntaḥkaraṇaḥsabāhyāntaḥkaraṇausabāhyāntaḥkaraṇāḥ
Gen.sabāhyāntaḥkaraṇasyasabāhyāntaḥkaraṇayoḥsabāhyāntaḥkaraṇānām
Dat.sabāhyāntaḥkaraṇāyasabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇebhyaḥ
Instr.sabāhyāntaḥkaraṇenasabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇaiḥ
Acc.sabāhyāntaḥkaraṇamsabāhyāntaḥkaraṇausabāhyāntaḥkaraṇān
Abl.sabāhyāntaḥkaraṇātsabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇebhyaḥ
Loc.sabāhyāntaḥkaraṇesabāhyāntaḥkaraṇayoḥsabāhyāntaḥkaraṇeṣu
Voc.sabāhyāntaḥkaraṇasabāhyāntaḥkaraṇausabāhyāntaḥkaraṇāḥ


f.sg.du.pl.
Nom.sabāhyāntaḥkaraṇāsabāhyāntaḥkaraṇesabāhyāntaḥkaraṇāḥ
Gen.sabāhyāntaḥkaraṇāyāḥsabāhyāntaḥkaraṇayoḥsabāhyāntaḥkaraṇānām
Dat.sabāhyāntaḥkaraṇāyaisabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇābhyaḥ
Instr.sabāhyāntaḥkaraṇayāsabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇābhiḥ
Acc.sabāhyāntaḥkaraṇāmsabāhyāntaḥkaraṇesabāhyāntaḥkaraṇāḥ
Abl.sabāhyāntaḥkaraṇāyāḥsabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇābhyaḥ
Loc.sabāhyāntaḥkaraṇāyāmsabāhyāntaḥkaraṇayoḥsabāhyāntaḥkaraṇāsu
Voc.sabāhyāntaḥkaraṇesabāhyāntaḥkaraṇesabāhyāntaḥkaraṇāḥ


n.sg.du.pl.
Nom.sabāhyāntaḥkaraṇamsabāhyāntaḥkaraṇesabāhyāntaḥkaraṇāni
Gen.sabāhyāntaḥkaraṇasyasabāhyāntaḥkaraṇayoḥsabāhyāntaḥkaraṇānām
Dat.sabāhyāntaḥkaraṇāyasabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇebhyaḥ
Instr.sabāhyāntaḥkaraṇenasabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇaiḥ
Acc.sabāhyāntaḥkaraṇamsabāhyāntaḥkaraṇesabāhyāntaḥkaraṇāni
Abl.sabāhyāntaḥkaraṇātsabāhyāntaḥkaraṇābhyāmsabāhyāntaḥkaraṇebhyaḥ
Loc.sabāhyāntaḥkaraṇesabāhyāntaḥkaraṇayoḥsabāhyāntaḥkaraṇeṣu
Voc.sabāhyāntaḥkaraṇasabāhyāntaḥkaraṇesabāhyāntaḥkaraṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सबाह्यान्तःकरण [ sabāhyāntaḥkaraṇa ] [ sa-bāhyāntaḥ-karaṇa ] m. f. n. with the external and internal organs (with [ ātman ] m. " the whole self " ) Lit. Vikr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,