Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अभग

अभग /abhaga/
1) несчастный
2) некрасивый

Adj., m./n./f.

m.sg.du.pl.
Nom.abhagaḥabhagauabhagāḥ
Gen.abhagasyaabhagayoḥabhagānām
Dat.abhagāyaabhagābhyāmabhagebhyaḥ
Instr.abhagenaabhagābhyāmabhagaiḥ
Acc.abhagamabhagauabhagān
Abl.abhagātabhagābhyāmabhagebhyaḥ
Loc.abhageabhagayoḥabhageṣu
Voc.abhagaabhagauabhagāḥ


f.sg.du.pl.
Nom.abhagāabhageabhagāḥ
Gen.abhagāyāḥabhagayoḥabhagānām
Dat.abhagāyaiabhagābhyāmabhagābhyaḥ
Instr.abhagayāabhagābhyāmabhagābhiḥ
Acc.abhagāmabhageabhagāḥ
Abl.abhagāyāḥabhagābhyāmabhagābhyaḥ
Loc.abhagāyāmabhagayoḥabhagāsu
Voc.abhageabhageabhagāḥ


n.sg.du.pl.
Nom.abhagamabhageabhagāni
Gen.abhagasyaabhagayoḥabhagānām
Dat.abhagāyaabhagābhyāmabhagebhyaḥ
Instr.abhagenaabhagābhyāmabhagaiḥ
Acc.abhagamabhageabhagāni
Abl.abhagātabhagābhyāmabhagebhyaḥ
Loc.abhageabhagayoḥabhageṣu
Voc.abhagaabhageabhagāni





Monier-Williams Sanskrit-English Dictionary

अभग [ abhaga ] [ a-bhagá ] m. f. n. without enjoyment , unfortunate Lit. AV. v , 31 , 11.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,