Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पुष्ट

पुष्ट /puṣṭa/ (pp. от पुष् II )
1. цветущий, здоровый
2. n.
1) собственность, имущество
2) изобилие, богатство
3) здоровье, благополучие

Adj., m./n./f.

m.sg.du.pl.
Nom.puṣṭaḥpuṣṭaupuṣṭāḥ
Gen.puṣṭasyapuṣṭayoḥpuṣṭānām
Dat.puṣṭāyapuṣṭābhyāmpuṣṭebhyaḥ
Instr.puṣṭenapuṣṭābhyāmpuṣṭaiḥ
Acc.puṣṭampuṣṭaupuṣṭān
Abl.puṣṭātpuṣṭābhyāmpuṣṭebhyaḥ
Loc.puṣṭepuṣṭayoḥpuṣṭeṣu
Voc.puṣṭapuṣṭaupuṣṭāḥ


f.sg.du.pl.
Nom.puṣṭāpuṣṭepuṣṭāḥ
Gen.puṣṭāyāḥpuṣṭayoḥpuṣṭānām
Dat.puṣṭāyaipuṣṭābhyāmpuṣṭābhyaḥ
Instr.puṣṭayāpuṣṭābhyāmpuṣṭābhiḥ
Acc.puṣṭāmpuṣṭepuṣṭāḥ
Abl.puṣṭāyāḥpuṣṭābhyāmpuṣṭābhyaḥ
Loc.puṣṭāyāmpuṣṭayoḥpuṣṭāsu
Voc.puṣṭepuṣṭepuṣṭāḥ


n.sg.du.pl.
Nom.puṣṭampuṣṭepuṣṭāni
Gen.puṣṭasyapuṣṭayoḥpuṣṭānām
Dat.puṣṭāyapuṣṭābhyāmpuṣṭebhyaḥ
Instr.puṣṭenapuṣṭābhyāmpuṣṭaiḥ
Acc.puṣṭampuṣṭepuṣṭāni
Abl.puṣṭātpuṣṭābhyāmpuṣṭebhyaḥ
Loc.puṣṭepuṣṭayoḥpuṣṭeṣu
Voc.puṣṭapuṣṭepuṣṭāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.puṣṭampuṣṭepuṣṭāni
Gen.puṣṭasyapuṣṭayoḥpuṣṭānām
Dat.puṣṭāyapuṣṭābhyāmpuṣṭebhyaḥ
Instr.puṣṭenapuṣṭābhyāmpuṣṭaiḥ
Acc.puṣṭampuṣṭepuṣṭāni
Abl.puṣṭātpuṣṭābhyāmpuṣṭebhyaḥ
Loc.puṣṭepuṣṭayoḥpuṣṭeṣu
Voc.puṣṭapuṣṭepuṣṭāni



Monier-Williams Sanskrit-English Dictionary
---

 पुष्ट [ puṣṭa ] [ puṣṭá ] m. f. n. nourished , cherished , well-fed , thriving , strong , fat , full , complete , perfect , abundant , rich , great , ample Lit. Mn. Lit. MBh.

  rich in , blessed with (instr.) Lit. Daś.

  full-sounding , loud Lit. Hariv.

  burnt Lit. W. (w.r. for [ pluṣṭa ] ?)

  incubated , brooded over Lit. MW.

  [ puṣṭa ] n. growth , increase , gain , acquisition , wealth , property (esp. of children or cattle) Lit. RV. Lit. VS. Lit. AV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,