Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिरण्याक्ष

हिरण्याक्ष /hiraṇyākṣa/ (/hiraṇya + akṣa/)
1. bah. златоглазый
2. m. nom. pr. демон, брат-близнец Хираньякашипу, убитый Вишну; см. हिरण्यकशिपु, विष्णु 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.hiraṇyākṣaḥhiraṇyākṣauhiraṇyākṣāḥ
Gen.hiraṇyākṣasyahiraṇyākṣayoḥhiraṇyākṣāṇām
Dat.hiraṇyākṣāyahiraṇyākṣābhyāmhiraṇyākṣebhyaḥ
Instr.hiraṇyākṣeṇahiraṇyākṣābhyāmhiraṇyākṣaiḥ
Acc.hiraṇyākṣamhiraṇyākṣauhiraṇyākṣān
Abl.hiraṇyākṣāthiraṇyākṣābhyāmhiraṇyākṣebhyaḥ
Loc.hiraṇyākṣehiraṇyākṣayoḥhiraṇyākṣeṣu
Voc.hiraṇyākṣahiraṇyākṣauhiraṇyākṣāḥ


f.sg.du.pl.
Nom.hiraṇyākṣāhiraṇyākṣehiraṇyākṣāḥ
Gen.hiraṇyākṣāyāḥhiraṇyākṣayoḥhiraṇyākṣāṇām
Dat.hiraṇyākṣāyaihiraṇyākṣābhyāmhiraṇyākṣābhyaḥ
Instr.hiraṇyākṣayāhiraṇyākṣābhyāmhiraṇyākṣābhiḥ
Acc.hiraṇyākṣāmhiraṇyākṣehiraṇyākṣāḥ
Abl.hiraṇyākṣāyāḥhiraṇyākṣābhyāmhiraṇyākṣābhyaḥ
Loc.hiraṇyākṣāyāmhiraṇyākṣayoḥhiraṇyākṣāsu
Voc.hiraṇyākṣehiraṇyākṣehiraṇyākṣāḥ


n.sg.du.pl.
Nom.hiraṇyākṣamhiraṇyākṣehiraṇyākṣāṇi
Gen.hiraṇyākṣasyahiraṇyākṣayoḥhiraṇyākṣāṇām
Dat.hiraṇyākṣāyahiraṇyākṣābhyāmhiraṇyākṣebhyaḥ
Instr.hiraṇyākṣeṇahiraṇyākṣābhyāmhiraṇyākṣaiḥ
Acc.hiraṇyākṣamhiraṇyākṣehiraṇyākṣāṇi
Abl.hiraṇyākṣāthiraṇyākṣābhyāmhiraṇyākṣebhyaḥ
Loc.hiraṇyākṣehiraṇyākṣayoḥhiraṇyākṣeṣu
Voc.hiraṇyākṣahiraṇyākṣehiraṇyākṣāṇi




существительное, м.р.

sg.du.pl.
Nom.hiraṇyākṣaḥhiraṇyākṣauhiraṇyākṣāḥ
Gen.hiraṇyākṣasyahiraṇyākṣayoḥhiraṇyākṣāṇām
Dat.hiraṇyākṣāyahiraṇyākṣābhyāmhiraṇyākṣebhyaḥ
Instr.hiraṇyākṣeṇahiraṇyākṣābhyāmhiraṇyākṣaiḥ
Acc.hiraṇyākṣamhiraṇyākṣauhiraṇyākṣān
Abl.hiraṇyākṣāthiraṇyākṣābhyāmhiraṇyākṣebhyaḥ
Loc.hiraṇyākṣehiraṇyākṣayoḥhiraṇyākṣeṣu
Voc.hiraṇyākṣahiraṇyākṣauhiraṇyākṣāḥ



Monier-Williams Sanskrit-English Dictionary

---

  हिरण्याक्ष [ hiraṇyākṣa ] [ hiraṇyākṣá ] m. f. n. golden-eyed Lit. RV. Lit. TĀr.

   [ hiraṇyākṣa ] m. N. of a noted Daitya (twin brother of Hiraṇya-kaśipu , and killed by Vishṇu , in his third or Varsha Avatāra) Lit. MBh. Lit. Hariv. Lit. Pur. ( Lit. IW. 327)

   N. of Savitṛi Lit. RV.

   of a Ṛishi and various other men Lit. MBh. Lit. Hariv.

   of a place Lit. Cat.

   pl. N. of a family Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,