Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतर्दन

प्रतर्दन /pratardana/ уничтожающий

Adj., m./n./f.

m.sg.du.pl.
Nom.pratardanaḥpratardanaupratardanāḥ
Gen.pratardanasyapratardanayoḥpratardanānām
Dat.pratardanāyapratardanābhyāmpratardanebhyaḥ
Instr.pratardanenapratardanābhyāmpratardanaiḥ
Acc.pratardanampratardanaupratardanān
Abl.pratardanātpratardanābhyāmpratardanebhyaḥ
Loc.pratardanepratardanayoḥpratardaneṣu
Voc.pratardanapratardanaupratardanāḥ


f.sg.du.pl.
Nom.pratardanāpratardanepratardanāḥ
Gen.pratardanāyāḥpratardanayoḥpratardanānām
Dat.pratardanāyaipratardanābhyāmpratardanābhyaḥ
Instr.pratardanayāpratardanābhyāmpratardanābhiḥ
Acc.pratardanāmpratardanepratardanāḥ
Abl.pratardanāyāḥpratardanābhyāmpratardanābhyaḥ
Loc.pratardanāyāmpratardanayoḥpratardanāsu
Voc.pratardanepratardanepratardanāḥ


n.sg.du.pl.
Nom.pratardanampratardanepratardanāni
Gen.pratardanasyapratardanayoḥpratardanānām
Dat.pratardanāyapratardanābhyāmpratardanebhyaḥ
Instr.pratardanenapratardanābhyāmpratardanaiḥ
Acc.pratardanampratardanepratardanāni
Abl.pratardanātpratardanābhyāmpratardanebhyaḥ
Loc.pratardanepratardanayoḥpratardaneṣu
Voc.pratardanapratardanepratardanāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रतर्दन [ pratardana ] [ pra-tardana ] m. f. n. piercing , destroying (said of Vishṇu) Lit. Vishṇ. MS. ( 1330,3 )

   [ pratardana ] m. N. of a king of KāŚi (son of Divo-dāsa and author of Lit. RV. ix , 96) Lit. Br. Lit. MBh.

   of a Rākshasa Lit. R.

   of a class of divinities under Manu Auttama Lit. MārkP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,