Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राक्षसत्व

राक्षसत्व /rākṣasatva/ n. см. राक्षसता

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rākṣasatvamrākṣasatverākṣasatvāni
Gen.rākṣasatvasyarākṣasatvayoḥrākṣasatvānām
Dat.rākṣasatvāyarākṣasatvābhyāmrākṣasatvebhyaḥ
Instr.rākṣasatvenarākṣasatvābhyāmrākṣasatvaiḥ
Acc.rākṣasatvamrākṣasatverākṣasatvāni
Abl.rākṣasatvātrākṣasatvābhyāmrākṣasatvebhyaḥ
Loc.rākṣasatverākṣasatvayoḥrākṣasatveṣu
Voc.rākṣasatvarākṣasatverākṣasatvāni



Monier-Williams Sanskrit-English Dictionary

---

  राक्षसत्व [ rākṣasatva ] [ rākṣasa-tva ] n. the state or condition of a Rākshasa , fiendishness Lit. R. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,