Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरारम्भ

निरारम्भ /nirārambha/ бездеятельный, воздерживающийся от каких-л. дел

Adj., m./n./f.

m.sg.du.pl.
Nom.nirārambhaḥnirārambhaunirārambhāḥ
Gen.nirārambhasyanirārambhayoḥnirārambhāṇām
Dat.nirārambhāyanirārambhābhyāmnirārambhebhyaḥ
Instr.nirārambheṇanirārambhābhyāmnirārambhaiḥ
Acc.nirārambhamnirārambhaunirārambhān
Abl.nirārambhātnirārambhābhyāmnirārambhebhyaḥ
Loc.nirārambhenirārambhayoḥnirārambheṣu
Voc.nirārambhanirārambhaunirārambhāḥ


f.sg.du.pl.
Nom.nirārambhānirārambhenirārambhāḥ
Gen.nirārambhāyāḥnirārambhayoḥnirārambhāṇām
Dat.nirārambhāyainirārambhābhyāmnirārambhābhyaḥ
Instr.nirārambhayānirārambhābhyāmnirārambhābhiḥ
Acc.nirārambhāmnirārambhenirārambhāḥ
Abl.nirārambhāyāḥnirārambhābhyāmnirārambhābhyaḥ
Loc.nirārambhāyāmnirārambhayoḥnirārambhāsu
Voc.nirārambhenirārambhenirārambhāḥ


n.sg.du.pl.
Nom.nirārambhamnirārambhenirārambhāṇi
Gen.nirārambhasyanirārambhayoḥnirārambhāṇām
Dat.nirārambhāyanirārambhābhyāmnirārambhebhyaḥ
Instr.nirārambheṇanirārambhābhyāmnirārambhaiḥ
Acc.nirārambhamnirārambhenirārambhāṇi
Abl.nirārambhātnirārambhābhyāmnirārambhebhyaḥ
Loc.nirārambhenirārambhayoḥnirārambheṣu
Voc.nirārambhanirārambhenirārambhāṇi





Monier-Williams Sanskrit-English Dictionary

---

  निरारम्भ [ nirārambha ] [ nir-ārambha ] m. f. n. not undertaking enterprises , abstaining from all work Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,