Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुराधिप

सुराधिप /surādhipa/ (/sura + adhipa/) m. владыка богов

существительное, м.р.

sg.du.pl.
Nom.surādhipaḥsurādhipausurādhipāḥ
Gen.surādhipasyasurādhipayoḥsurādhipānām
Dat.surādhipāyasurādhipābhyāmsurādhipebhyaḥ
Instr.surādhipenasurādhipābhyāmsurādhipaiḥ
Acc.surādhipamsurādhipausurādhipān
Abl.surādhipātsurādhipābhyāmsurādhipebhyaḥ
Loc.surādhipesurādhipayoḥsurādhipeṣu
Voc.surādhipasurādhipausurādhipāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सुराधिप [ surādhipa ] [ surādhipa ] m. " sovereign of the gods " , N. of Indra Lit. MBh. Lit. R. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,